नवग्रह स्तोत्र | Navagraha Stotra in Marathi lyrics
नवग्रह स्तोत्र | Navagraha Stotra in Marathi lyrics
जपाकुसुम संकाशं काश्यपेयं महद्युतिं
तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं (रवि) ||1||
दधिशंख तुषाराभं क्षीरोदार्णव संभवं
नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं (चंद्र) ||2||
धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं (मंगळ) ||3||
प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं
सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं (बुध) ||4||
देवानांच ऋषिणांच गुरुंकांचन सन्निभं
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं (गुरु) ||5||
हिमकुंद मृणालाभं दैत्यानां परमं गुरूं
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं (शुक्र) ||6||
नीलांजन समाभासं रविपुत्रं यमाग्रजं
छायामार्तंड संभूतं तं नमामि शनैश्वरं (शनि) ||7||
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं
सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं (राहू) ||8||
पलाशपुष्प संकाशं तारका ग्रह मस्तकं
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं (केतु) ||9||
इति व्यासमुखोदगीतं य पठेत सुसमाहितं
दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति
नर, नारी, नृपाणांच भवेत् दु:स्वप्न नाशनं
ऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं
ग्रहनक्षत्रजा पीडास्तस्कराग्नि समुद्भवा
ता: सर्वा: प्रशमं यान्ति व्यासो ब्रुतेन संशय:
इति श्री व्यासविरचित नवग्रह स्तोत्रं संपूर्णं
टिप्पण्या
टिप्पणी पोस्ट करा